श्री अन्नपूर्णा स्तोत्रम् (Annapurna stotram)

annapurna stotram

भगवति भवरोगात् पीडितं दुष्कृतोत्यात् ।
सुतदुहितृकलत्र उपद्रवेणानुयातम् ॥
विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् ।
सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥
माहेश्र्वरीमाश्रितकल्पवल्ली ।
महंभवोच्छेदकरीं भवानीम् ॥
क्षुधार्तजायातनयाद्दुपेत
स्त्वान्नपूर्णे शरणं प्रपद्दे ॥ २ ॥
दारिद्र्यदावानलदह्यमानम् ।
पाह्यन्नपूर्णे गिरिराजकन्ये ॥
कृपाम्बुधौ मज्जय मां त्वदीये ।
त्वपादपद्मार्पितचित्तवृतिम् ॥ ३ ॥
दूत्थन्नपूर्णास्तुतिरत्नमेतत् ।
श्लोकत्रयं यः पठतीह भक्त्या ॥
तस्मै ददात्यन्नसमृद्धिमम्बा ।
श्रियं च विद्दां च यशश्र्च मुक्तिम् ॥ ४ ॥
॥ इति श्रीमद् शंकराचार्य विरचितम् श्री लघु अन्नपूर्णास्तोत्रम् संपूर्णम् ॥