कामाक्षी स्तोत्रम् (Kamakshi Stotram)

कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां

कान्तां कञ्जदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् ।
काञ्चीनूपुरहारदामसुभगां काञ्चीपुरीनायिकां
कामाक्षीं करिकुम्भसन्निभकुचां वन्दे महेशप्रियाम् ॥१॥
काशाभांशुकभासुरां प्रविलसत्कोशातकीसन्निभां

चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलाम् ।

ब्रह्मश्रीपतिवासवादिमुनिभिः संसेविताङ्घ्रिद्वयां

कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियाम् ॥२॥

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थरूपां परां
वाचाम् आदिमकारणं हृदि सदा ध्यायन्ति यां योगिनः ।

बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंससुभगां वन्दे महेशप्रियाम् ॥३॥
यत्पादाम्बुजरेणुलेशम् अनिशं लब्ध्वा विधत्ते विधिर्
विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः
कामाक्षीं अतिचित्रचारुचरितां वन्दे महेशप्रियाम् ॥४॥
सूक्ष्मात् सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां
वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमङ्करीम् अक्षयाम् ।
साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं सक्षिणीं
कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियाम् ॥५॥
ओङ्काराङ्गणदीपिकाम् उपनिषत्प्रासादपारावतीम

आम्नायाम्बुधिचन्द्रिकाम् अधतमःप्रध्वंसहंसप्रभाम् ।
काञ्चीपट्टणपञ्जराऽऽन्तरशुकीं कारुण्यकल्लोलिनीं
कामाक्षीं शिवकामराजमहिषीं वन्दे महेशप्रियाम् ॥६॥

ह्रीङ्कारात्मकवर्णमात्रपठनाद् ऐन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीम् अनुदिनं भिक्षाप्रदानक्षमाम् ।
विश्वाघौघनिवारिणीं विमलिनीं विश्वम्भरां मातृकां

कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियाम् ॥७॥
वाग्देवीति च यां वदन्ति मुनयः क्षीराब्धिकन्येति च
क्षोणीभृत्तनयेति च श्रुतिगिरो याम् आमनन्ति स्फुटम् ।

एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्तिभञ्जनपरां वन्दे महेशप्रियाम् ॥८॥

मायाम् आदिम्कारणं त्रिजगताम् आराधिताङ्घ्रिद्वयाम्
आनन्दामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् ।
मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां

कामाक्षीं करिराजमन्दगमनां वन्दे महेशप्रियाम् ॥९॥

कान्ता कामदुधा करीन्द्रगमना कामारिवामाङ्कगा

कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता

कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची_पुरी देवता ॥१०॥