मन्त्रात्मकं श्रीमारुतिस्तोत्रं (Mantratmakam Shri Maruti Stotram)

ॐ नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ।। १ ।।
मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ।। २ ।।
गतिनिर्जितवाताय लक्ष्मण प्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ।। ३ ।।
तत्त्वज्ञान सुधासिन्धुनिमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ।। ४ ।।
जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ।। ५ ।।
यातनानाशनायास्तु नमो मर्कटरूपिणे ।
यक्षराक्षसशार्दूलसर्पवृश्चिक भीह्रते ।। ६ ।।
महाबलाय वीराय चिरंजीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये ।। ७ ।।
बलिनामग्रगण्याय नमो नः पाहि मारुते ।
लाभदोSसि त्वमेवाशु हनुमन् राक्षसान्तक ।। ८ ।।
यशो जयं च मे देहि शत्रून् नाशय नाशय ।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् ।
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ।। ९ ।।