Matsya Stotram – मत्स्यस्तोत्रम् का नित्य पाठ करने से होगी हर बाधा समाप्त

Matsya Stotram

Matsya Stotram
मत्स्यस्तोत्रम्

मत्स्यस्तोत्रम् का नित्य पाठ करने से

  • साधक विपरीत परिस्थितियों में से सकुशल निकल आता हैं।
  • उसकी इच्छापूर्ति के मार्ग की सभी बाधायें स्वत: समाप्त हो जाती हैं।

॥ मत्स्यस्तोत्रम् ॥

श्रीगणेशाय नमः ।

नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥

॥ इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥