चण्डी पाठः (Chandi Path)

॥ ॐ श्री देव्यै नमः ॥
॥ अथ चंडीपाठः ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै ९४ नमस्तस्यै १५ नमस्तस्यै नमो नमः ॥५-१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै ९७ नमस्तस्यै १८ नमस्तस्यै नमो नमः ॥ ५-१९॥
या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता ।
नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः ॥५-२२॥
| या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः ॥५-२५11
या देवी सर्वभूतेषु भुधारूपेण संस्थिता ।
नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः ॥५-२८।।
या देवी सर्वभूतेषु दृछायारूपेण संस्थिता ।
नमस्तस्ये २९ नमस्तस्ये ३० नमस्तस्यै नमो नमः ॥५-३१।।
| या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै ३२ नमस्तस्ये ३३ नमस्तस्यै नमो नमः ॥५-१४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।।
तमस्तस्य३४ नमस्तस्य३६ नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः || ५-४०॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः ॥ ५-४३॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ।
नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः ॥५-४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः ॥ ५-४९॥
या देवी सर्वभूतेषु श्रद्धासपेण संस्थिता ।
नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः ॥ ५-५२॥
या देवी सर्वभूतेषु कान्तिरुपेण संस्थिता ।
नमस्तस्ये ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः ॥ ५-99॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ।
नमस्तस्यै ५६ नमस्तस्यै 95 नमस्तस्यै नमो नमः ॥ ५-५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै ५९ नमस्तस्ये ६० लमस्तस्यै नमो नमः ॥ ५-६१।।
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ।।
नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः || ६-६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्य ६७ नमस्तस्यै ६६ नमस्तस्यै नमो नमः ॥५-६७।।
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमसलय ६८ नमस्तस्य ८९ नमस्तस्यै नमो नमः ॥५-००।
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै ७९ नमस्तस्यै ७२ नमस्तस्यै नमो नमः ॥७३॥
या देवी सर्वभूतेषु भान्तिरुपेण संस्थिता ।।
नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः ॥५-७६॥
इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ५-७७॥
चितिरुपेण या कस्नमेतद व्याप्य स्थिता जगत्।
नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः ॥ ८० ॥
॥ इति चंडीपाठ ॥