शिवरक्षा स्तोत्रम् (Shri Shiv Raksha Stotra)

। ॐ नमः शिवाय ।
अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,
श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥
गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥
गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः । नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥
घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः । जिह्वांय वागीश्व्रः पातु कन्धरां शिति-कन्धरः ॥
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वत-धुरन्धरः । भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥
हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥
सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः । ऊरू महेश्‍वरः पातु जानुनी जगदीश्वपरः ॥
जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥
एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥
ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् ॥
अभयङ्कर-नामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ॥
इमां नारायणः स्वनप्ने शिवरक्षां यथादिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ॥
इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा-स्तोत्रं सम्पूर्णम् ।