देवी महिम्न स्तोत्रं – जानियें देवी माँ की महिमा

Devi Mahimna Stotram; Devi Mahimna Stotram Sanskrit; Significance of Devi Mahimna Stotram;

देवी महिम्न स्तोत्रं (Devi Mahimna Stotram) में देवी माँ की अपार महिमा का वर्णन किया गया है। इस सृष्टि का पालन करने वाली और देवताओं के द्वारा पूजी जाने वाली देवी की महिमा अपरम्पार है। देवी सदा ही अपने भक्तोंं के प्रति अनुराग रखती है। देवी महिम्न स्तोत्रं के द्वारा देवी की स्तुति करने से बहुत भी शुभ परिणाम मिलते है।

Devi Mahimna Stotram
देवी महिम्न स्तोत्रं का महत्व

भवानी, दुर्गा, अम्बा, अमरलक्ष्मी, उमा, माया, कमलनयना जैसे अनेक नाम है देवी माँ के। भक्त उन्हेंं अनेकोनेक नाम से पुकारते है और वो अपने भक्तों पर कृपा बरसाती रहती है। सर्वशक्तिमान शक्ति स्वरूपा देवी जो इस पूरी सृष्टि का आधार है। उन्ही से यह ब्रह्माण्ड़ गतिमान है, उन्ही कृपा से इस धरती पर जीवन फल-फूल रहा है। वही प्रकृति की देवी है और वही महाविद्या है। वही अपने भक्तों के भाग्य जगाने वाली देवी माँ हैं। देवी महिम्न स्तोत्रं का पाठ करने से

  • देवी माँ प्रसन्न होती है।
  • मनोवांछित फल की प्राप्ति होती है।
  • धन-धान्य में वृद्धि होती है।
  • परिवार में सुख-शान्ति आती है।
  • दुख-भय और दरिद्रता का नाश होता है।
  • संतान सुख की प्राप्ति होती है।
  • आयु-यश-बल में वृद्धि होती है।
  • विद्या की प्राप्ति होती है।
  • विपत्तियों से सुरक्षा होती है।

Devi Mahimna Stotram
देवी महिम्नस्तोत्रं

चन्द्रचूड उवाच-

त्वमन्तस्त्वं पश्चात्त्वमसि पुरतस्त्वं च परत-
स्त्वमूर्ध्वं त्वं चाधस्त्वमसि खलुलोकान्तर चरी ।
त्वमिन्द्रस्त्वं चन्द्रस्त्वमसि निगमानामुपनिषत्
तवाहं दासोऽस्मि त्रिपुरहररामे कुरु कृपाम् ॥ १॥

इयान् कालः सृष्टेः प्रभृति बहुकष्टेन गमितो
विना यत्त्वत्सेवां करुणरसकल्लोलिनि शिवे ।
तदेतद्दौर्भाग्यं विषयतृष्णाख्यरिपुणा
हतः शुद्धानन्दं स्पृशिमि तव सिद्धेश्वरि पदम् ॥ २॥

सुधाधारावृष्टेस्तव जननि दृष्टेर्विषयतां
वयं यामो दामोदर भगिनि भाग्येन फलितम् ।
इदानीं भूतानां ध्रुवमुपरि भूताः परमुदा
न वाञ्छामो मोक्षं विपिन पथि कक्षं जरदिव ॥ ३॥

जपादौ नो सक्ता हरगृहिणि भक्ताः करुणया
भवत्या होमत्या कति कति न भावेन गमिताः ।
चिदानन्दाकारं भवजलधिपारं निजपदं
न ते मातुर्गर्भे जननि तव गर्भे यदि गताः ॥ ४॥

चिदेवेदं सर्वं श्रुतिरिति भवत्याः स्तुतिकथा
प्रियं भात्यस्तीति त्रिविधमपि रूपं तव शिवे ।
अणुर्दीर्घं ह्रस्वं महदजरमन्तादिरहितं
त्वमेव ब्रह्मासि त्वदपरमुदारं न गिरिजे ॥ ५॥

त्वयाऽन्तर्यामिन्या भगवति वशिन्याऽऽदिसहिते
विधीयन्ते भावा मनसि जगतामित्युपनिषत् ।
अहं कर्तेत्यन्तर्विशतु मम बुद्धिः कथमुमे
सुबुद्धिस्त्वद्भक्तो न भवति कुबुद्धिः क्वचिदपि ॥ ६॥

न मन्त्रं तन्त्रं वा किमपि खलु विद्मो गिरिसुते
क्व यामः किं कुर्मस्तव चरणसेवा न रचिता ।
अये मातः प्रातः प्रभृति दिवसास्तावधि वयं
कुबुध्याऽहङ्कार्यी शिव शिव न यामो निज वयः ॥ ७॥

इहामुष्मिँल्लोके ह्यपि न विषये प्रेमकरवे
न मे वैरी कश्चिद्भगवति भवानि त्रिभुवने ।
गुणान्नामाधारं निगम गणसारं तव पदं
मनो वारं वारं जपति च विनोदं च भजते ॥ ८॥

महामाये काये मम भवति यादृक्खलु मनो
मनस्ते सङ्ख्याने न हि तादृक्कथमुमे ।
त्वमेवान्तर्मातर्निगमयसि बुद्धिं त्रिजगतां
न जाने श्रीजानेरपि न विदितस्तेऽत्र महिमा ॥ ९॥

अमीषां वर्णानां क्रतुकरणसम्पूर्णवयसां
निकाम्यं काव्यानामुरसि समुदायं प्रकटितम् ।
स्तनौ मेरू मत्वा स्थगितममृतोपाख्यमुभयं
दयाधाराधारं मम जननि हारं तव भजे ॥ १०॥

स्तनद्वन्द्वं स्कन्दद्विपमुखमुखे यत्स्नुतमुखं
कदाचिन्मे मातर्वितरतु मुखे स्तन्यकणिकाम् ।
अनेनायं धन्यो जगदुपरि मान्योऽपि भवतां
कुपुत्रे सत्पुत्रे न हि भवति मातुर्विषमता ॥ ११॥

जगन्मूलं शूलं ह्यनुभवति कूलं कथमिदं
द्विधाकुर्वे सर्वेश्वरि मम तु गर्वेण फलितम् ।
पदद्वन्द्वं द्वन्द्वं व्यतिकरहरं द्वन्द्वसुखदं
गुणा रामे रामे कलय हृदि कामेश्वरि सदा ॥ १२॥

अहोरात्रं गात्रं समजनि न पात्रं मम मुदा
धनायत्तं चित्तं तृणमपि तु निश्चित्तमभवत् ।
इदानीमानीता कथमपि भवानी हृदि मया
स्थितं मन्ये धन्ये पथि कथमधन्येह मुचितः ॥ १३॥

निराकारामारादधि हृदयमाराधितवता
मया मायातीता सितसकलकायापहतये ।
अहं कोऽहं सोऽहं मतिरिति विमोहं हतवति
कृताहन्तानन्तामुपनयति सन्तानकवति ॥ १४॥

त्वदङ्घ्रेरुद्द्योतादरुणकिरणश्रेणिगमना-
त्समुद्भूता ये ये जगति जयिनः शोणमणयः ।
त एते सर्वेषां शिरसि विदुषां भान्ति भुवने
त्वदीयादन्यः को भवति जनवन्द्योऽद्य गिरिजे ॥ १५॥

अकार्षीत्सोऽमर्षी भुवनमपरं गाधितनयः
शशा पान्यो लक्ष्मीमपिबदपरो ह्यर्णवमिति ।
सपर्यामाहात्म्यं तव जननि तादात्म्यफलदं
कियद्वक्ष्ये यक्षेश्वरकिरणदत्तं भगवति ॥ १६॥

अमी देवाः सेवां विदधति यतो मञ्चकतया
शिवोऽप्यच्छच्छायारचितरुचिर प्रच्छदतया ।
कृतार्थीकर्तुं मां परमशिव वामाङ्कनिलया
परब्रह्मस्फूर्तिस्तव जयति मूर्तिः सकरुणा ॥ १७॥

समुद्धर्तुं भक्तान् प्रभवति विहर्तुं जगदिदं
गतिं वायोर्बद्ध्वा विनिमयति रूपं च नियमात् ।
यदृच्छा यस्येच्छा न च भजन विच्छेद भयतो
नमस्ते भक्ताय ध्रुवभजनसक्ताय गिरिजे ॥ १८॥

उमा माया माता कमलनयना कृष्णभगिनी
भवानी दुर्गाऽम्बा मतिरमरलक्ष्मीति तरला ।
महाविद्या देवी प्रकृतिरजजायेति जपतां
भवन्ति श्रीविद्ये तव जननि नामानि निधयः ॥ १९॥

दिशां पाला बाला हरहरिसरोजासनमुखा-
स्त्वया दुर्गे सर्वे कति कति न भक्ता अधिकृताः ।
स्वयं रक्ता भक्तावहमधिकृतो नाधिमगमं
सुखे वा दुःखे वा मम समतया यान्तु दिवसाः ॥ २०॥

भवत्या भक्तानां यदि किमपि कश्चिद्विधिकृते
पुरो वा पश्चाद्वा कपटदुरितेर्षापरवशः ।
जनश्चेत्संन्यासादपि जपति नारायणपदं
ततोऽप्येनं देवी नयनपथवीथीं गमयति ॥ २१॥

क्रिया व कर्ता वा करणमपि वा कर्म यदि वा
प्रणीयन्ते चेष्टा जगति पुरुषैर्भावकलुषैः ।
समर्प्य स्वात्मानं तव तु पदयोरिन्द्रपदवी-
मिदं वा तद्विष्णोर्गणयति न भक्तोऽयमचलः ॥ २२॥

स्वयं माया कार्याद्युदयकरणे कौतुकवती
शिवादीनां सर्गस्थितिविलयकर्माणि बिभृषे ।
अयं भक्तो नाम्नां भगवति शुभः स्यात्तव यदा
भवान्या भक्तानामशुभमपरं तेऽपि न कृतम् ॥ २३॥

धरित्री ह्यम्भोधिस्त्वमपि दहनस्त्वं च पवन-
स्त्वमाकाशस्त्वं च ग्रसति पुरुषस्तेन सहितम् ।
ग्रसन्ती ब्रह्माण्डं प्रकृतिरपि दासी पशुपते-
र्यदासीत्संहारे जननि तव संहारमहिमा ॥ २४॥

स्फुरत्तारा माल्यं ग्रहनिवहनीराजनविधि-
र्हविर्धूमो धूपो मलयपवमानः परिमलः ।
इदं ते नैवेद्यं विविध रसवेद्यं खलु सुखं
सपर्या मर्यादा ध्रुवमियमुमे ब्रह्मनिलये ॥ २५॥

नवाधारा सृष्टिः स्फुटितनवधाशब्दरचना
नवानां खेटानामुपरि नवधाऽप्यर्चितपदे ।
नवानां सङ्ख्यानां प्रकृतिरगराजन्यतनये
नवद्वीपी देवी त्वमसि नवचक्रेश्वरि शिवे ॥ २६॥

यदाऽकृष्याकृष्यातपति भवदम्बा क्व नु गता
बलात्कारादारादिति यमभटे नाम विधया ।
तदैवैनं दीनं स्पृशति वदने प्रश्रयवती
विधूयाम्बा धूर्तं गुहमपि धयन्तं भगवती ॥ २७॥

हविर्धाने गीतं श्रुतिशिरसि निर्धारितमितं
शिवस्यार्धाङ्गस्थं परममहदद्धा मम मनः ।
यदाऽऽचक्षाणस्ते चरणतललाक्षासजलै-
र्मुखं प्रक्षाल्यायं गणयति न लक्षाणि कृतिनाम् ॥ २८॥

गुरूणां सर्वेषामयमुपरि विद्यागुरुरभून्
मनूनां सर्वेषामयमुपरि जातो भुवमनुः ।
कलानां सर्वासामियमुपरि लक्ष्मीः परकला
महिम्नां सर्वेषामयमुपरि जागर्ति महिमा ॥ २९॥

यदाऽऽलापादापादितविविधविद्यापरिणतिः
करे कृत्वा मोक्षं व्यवहरति लोकं प्रभुतया ।
प्रणादेवाशाये प्रभवति दुरापे च पुरुष-
स्तदेतन्माहात्म्यं विरलजनसारम्यं तव शिवे ॥ ३०॥

याभिः शङ्कर कालकृत्यदहनज्वालासमुत्सारणं
याभिः शुम्भनिशुम्भदर्पदलनं याभिर्जगन्मोहनम् ।
याभिभैरवभीमरूपदलनं सद्यः कृतं मेऽन्वहं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३१॥

याभिर्दुर्गतया कुशासनपुनःस्वाराज्यदानं कृतं
याभिर्भारतसंसदि द्रुपदजा लज्जा जवाद्रक्षिता ।
याभिः कृष्णगृहीतहस्तकमलैस्त्राणं कृतं मेऽन्वहं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३२॥

याभिर्विष्णुकृते कृतं कुरुकुलप्रध्वंसनं सङ्गरे
प्राद्युम्नेर्हृदि मुद्गरस्य कुसुमस्रग्याभिराकल्पिता ।
कंसाद्याभिरपि व्यधायि वसुधा गोपालगोपायनं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३३॥

याभिः स्थावरजङ्गमं कृतमिदं याभिः सदा पालितं
याभिर्भासितमाक्रमेण च पुनर्याभिः सदा संहृतम् ।
याभिर्दुःखमहाम्भसो भवमहासिन्धोर्न के तारिता
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३४॥

॥ इति देवी महिम्नस्तोत्रं सम्पूर्णम् ॥