जानियें अष्ट भैरव ध्यानस्तोत्रम् (Ashta Bhairava Dhyana Stotram) के पाठ के लाभ

Ashta Bhairava Dhyana Stotram; Image of Ashta Bhairava Dhyana Stotram; Image of Ashta Bhairava;

प्रात:काल या संध्या के समय स्नानादि नित्यक्रिया से निवृत्त होकर स्वच्छ वस्त्र धारण करके शुद्ध अंत:करण से अष्ट भैरव ध्यान स्तोत्रम् (Ashta Bhairava Dhyana Stotram) का पाठ करें। विशेषकर रविवार एवं बुधवार के दिन अष्टभैरव की उपासना करने से शीघ्र परिणाम मिलते है।

Significance of Ashta Bhairav Dhyan Stotra
अष्ट भैरव ध्यान स्तोत्रम् का महत्व

अष्टभैरव ध्यानस्तोत्रम् का पाठ बहुत ही चमत्कारिक प्रभाव उत्पन्न करने वाला है। इस स्तोत्र के द्वारा अष्ट भैरव की उपासना करने जातक को भगवान भैरव जी की शीघ्र कृपा प्राप्त होती है। भैरव जी भगवान शिव का ही स्वरूप है। भगवान शिव की ही माया से भ्रमित लोग इस सत्य को नही जानते। इस स्तोत्र का नित्य वाचन या श्रवण करने से

  • जातक को जीवन में आ रही सभी परेशानियों से मुक्ति मिल जाती हैं।
  • व्यवसाय में उन्नति और रोजगार में प्रगति होती हैं।
  • धन- समृद्धि में बढ़ोत्तरी होती है।
  • वैभव में वृद्धि होती है।
  • शत्रु भयभीत होते है।
  • बन्दी बन्धन से मुक्त हो जाता है।
  • शक्ति एवं सामर्थ्य में वृद्धि होती है।
  • रोगों का निदान होता है।
  • दुख एवं पीड़ा का नाश होता है।
  • जन्म के समय की ग्रह स्थिति से उत्पन्न ग्रह दोषों का निवारण होता है।
  • जातक समस्त प्रकार की सुख – संपदा से युक्त हो जाता है।

Ashta Bhairava Dhyana Stotram Lyrics
अष्ट भैरव ध्यान स्तोत्रम्

भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः ।
मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः ।

नमस्कार मन्त्रः –

ॐ श्रीभैरव्यै, ॐ मं महाभैरव्यै, ॐ सिं सिंहभैरव्यै,
ॐ धूं धूम्रभैरव्यै, ॐ भीं भीमभैरव्यै, ॐ उं उन्मत्तभैरव्यै,
ॐ वं वशीकरणभैरव्यै, ॐ मों मोहनभैरव्यै ।

॥ अष्टभैरव ध्यानम् ॥

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।
कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥

१) असिताङ्गभैरव ध्यानम् ।

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं
अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् ।
निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं
वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १॥

२) रूरुभैरव ध्यानम् ।

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं
हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् ।
भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं
वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥ २॥

३) चण्डभैरव ध्यानम् ।

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं
दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् ।
शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां
सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३॥

४) क्रोधभैरव ध्यानम् ।

उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं
भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे ।
नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं
बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥ ४॥

५) उन्मत्तभैरव ध्यानम् ।

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं
कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् ।
चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं
कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥ ५॥

६) कपालभैरव ध्यानम् ।

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं
दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च ।
दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं
हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६॥

७) भीषणभैरव ध्यानम् ।

त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् ।
कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥

सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् ।
रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् ।
नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥

नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् ।
नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥

नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् ।
किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ ७॥

८) संहारभैरव ध्यानम् ।

एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा ।
डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥

धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा ।
वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥

नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् ।
कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥

श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् ।
सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥ ८॥

इति श्रीभैरव स्तुति निरुद्र कुरुते ।

। इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ।

नोट: कालाष्टमी (काल भैरव जयंती) के दिन अवश्य रूप से भगवान काल भैरव की पूजा करें। इस दिन का विशेष महत्व होता है।